A 468-40 Apāmārjanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/40
Title: Apāmārjanastotra
Dimensions: 16.4 x 8.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1816
Acc No.: NAK 1/633
Remarks:
Reel No. A 468-40 Inventory No. 3612
Title Apāmārjjanastotra
Remarks assigned to the The Viṣṇudharmottarapurāṇa
Subject Stotra
Language Sanskrit
Reference SSP, p. 4a, no. 178
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.3 x 8.5 cm
Folios 20
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbereviation a.mā. and in the lower right-hand margin
Date of Copying Saṃ 1816
Place of Deposit NAK
Accession No. 1/633
Manuscript Features
Excerpts
«Begining:»
oṃ śrīgaṇeśāya namaḥ ||
yontaḥ praviśya mama vācam imāṃ prasuptāṃ
saṃjīvayatya ʼkhilaśaktidharaḥ svadhāmnaṃ(!) ||
anyāṃś ca hastacaraṇaśravaṇatvagādīn
prāṇān namo bhagavate puruṣottamāya ||
oṃ nīlotpaladalaśyāmaṃ pītāmbaradha[[raṃ]] hariṃ ||
śaṅkhacakragadāpāṇiṃ dhyātvāpāmārjanaṃ caret || 2 || (fol. 1v1–6)
End
mātā nṛsiṃhaś ca pitā nṛsiṃho
bhrātā nṛsiṃhaś ca sakhā nṛsiṃhaḥ ||
vidyā nṛsiṃho draviṇaṃ nṛsiṃhaḥ
svāmī nṛsiṃhaḥ śaraṇaṃ nṛsiṃhaḥ || 74 ||
yato nṛsiṃhaḥ parato nṛsiṃhaḥ
yato yato yāmi [[ta]]to nṛsiṃhaḥ ||
nṛsiṃhadevād a[pa]raṃ na kiṃcit
ta[[smā]]n nṛsiṃhaṃ śaraṇaṃ prapadye || 75 || (fol. 20v1–5)
Colophon
iti viṣṇudharmottare apāmārjjanastotraṃ saṃpūrṇaṃ || saṃ || 18 || 16 || māse āṣāḍa(!) tithi 11 śubham || (fil. 20v6–7)
Microfilm Details
Reel No. A 468/40
Date of Filming 25-12-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 25-05-2009
Bibliography