A 468-40 Apāmārjanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/40
Title: Apāmārjanastotra
Dimensions: 16.4 x 8.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1816
Acc No.: NAK 1/633
Remarks:


Reel No. A 468-40 Inventory No. 3612

Title Apāmārjjanastotra

Remarks assigned to the The Viṣṇudharmottarapurāṇa

Subject Stotra

Language Sanskrit

Reference SSP, p. 4a, no. 178

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.3 x 8.5 cm

Folios 20

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbereviation a.mā. and in the lower right-hand margin

Date of Copying Saṃ 1816

Place of Deposit NAK

Accession No. 1/633

Manuscript Features

Excerpts

«Begining:»

oṃ śrīgaṇeśāya namaḥ ||

yontaḥ praviśya mama vācam imāṃ prasuptāṃ

saṃjīvayatya ʼkhilaśaktidharaḥ svadhāmnaṃ(!) ||

anyāṃś ca hastacaraṇaśravaṇatvagādīn

prāṇān namo bhagavate puruṣottamāya ||

oṃ nīlotpaladalaśyāmaṃ pītāmbaradha[[raṃ]] hariṃ ||

śaṅkhacakragadāpāṇiṃ dhyātvāpāmārjanaṃ caret || 2 || (fol. 1v1–6)

End

mātā nṛsiṃhaś ca pitā nṛsiṃho

bhrātā nṛsiṃhaś ca sakhā nṛsiṃhaḥ ||

vidyā nṛsiṃho draviṇaṃ nṛsiṃhaḥ

svāmī nṛsiṃhaḥ śaraṇaṃ nṛsiṃhaḥ || 74 ||

yato nṛsiṃhaḥ parato nṛsiṃhaḥ

yato yato yāmi [[ta]]to nṛsiṃhaḥ ||

nṛsiṃhadevād a[pa]raṃ na kiṃcit

ta[[smā]]n nṛsiṃhaṃ śaraṇaṃ prapadye || 75 || (fol. 20v1–5)

Colophon

iti viṣṇudharmottare apāmārjjanastotraṃ saṃpūrṇaṃ || saṃ || 18 || 16 || māse āṣāḍa(!) tithi 11 śubham || (fil. 20v6–7)

Microfilm Details

Reel No. A 468/40

Date of Filming 25-12-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 25-05-2009

Bibliography